||Sundarakanda ||

|| Sarga 55||( Slokas in English )

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

sundarakāṁḍa.
atha paṁcapaṁcāśassargaḥ||

laṁkāṁ samastāṁ saṁdīpya lāṁgulāgniṁ mahābalaḥ|
nirvāpayāmāsa tadā samudrē harisattamaḥ||1||

saṁdīpyamānāṁ vidhvastāṁ trastarakṣōgaṇāṁ purīm|
avēkṣya hanumān laṁkāṁ ciṁtayāmāsa vānaraḥ||2||

tasyābhūt sumahāṁstrāsaḥ kutsā cāstmanyajāyata|
laṁkāṁ pradahatā karma kiṁsvitkr̥tamidaṁ mayā||3||

dhanyāstē puruṣaśrēṣṭhā yē budhyā kōpamutthitam|
nirunthanti mahātmānō dīptamagnimivāṁbhasā||4||

kruddhaḥ pāpaṁ na kuryātkaḥ kruddhō hanyādgurūnapi|
kruddhaḥ paruṣayāvācā naraḥ sādhūnadhikṣipēt||5||

vācyā vācyaṁ prakupitō na vijānāti karhicit|
nākāryamasti kruddhasya nāvācyaṁ vidyatē kvacit||6||

yaḥ samutpatitaṁ krōdhaṁ kṣamayaiva nirasyati|
yathōragastvacaṁ jīrṇāṁ sa vai puruṣa ucyatē||7||

dhigastu māṁ sudurbuddhiṁ nirlajjaṁ pāpakr̥ttamam|
acintayitvā tāṁ sītāṁ agnidaṁ svāmighātukam||8||

yadi dagdhvāt iyaṁ laṁkā nūnamāryā:'pi jānakī|
dagdhā tēna mayā bhartuḥ hataṁ kāryamajānatā||9||

yadarthamayamāraṁbhaḥ tatkāryamavasāditam|
mayā hi dahatā laṁkāṁ na sītā parirakṣitā||10||

īṣatkārya midaṁ kāryaṁ kr̥tamāsīnnasaṁśayaḥ|
tasya krōdābhibhūtēna mayā mūlakṣayaḥ kr̥taḥ||11||

vinaṣṭā jānakī nyūnaṁ na hyadagdaḥ pradr̥śyatē|
laṁkāyāṁ kaściduddēśaḥ sarvā bhasmīkr̥tā purī||12||

yadi tadvihataṁ kāryaṁ mamaprajñā viparyayāt|
ihaiva prāṇasannyāsō mamāpi hyadya rōcatē||13||

kimagnau nipatā myadya ahōsvidbaḍabāmukhē|
śarīramāhō sattvānāṁ dadmi sāgaravāsinām||14||

kathaṁ hi jīvatā śakyō mayā draṣṭhuṁ harīśvaraḥ|
tau vā puruṣaśārdūlau kāryasarvasvaghātinā||15||

mayā khalu tadē vēdaṁ rōṣadōṣātpradarśitam|
prathitaṁ triṣu lōkēṣu kapitvamanavasthitam||16||

dhi gastu rājasaṁ bhāvaṁ anīśamanavasthitam|
īśvarēṇāpi yadrāgān mayā sītā narakṣitā||17||

vinaṣṭāyāṁtu sītāyāṁ tāvubhau vinaśiṣyataḥ|
tayōrvināśē sugrīvaḥ sabaṁdhurvinaśiṣyati||18||

ētadēva vacaḥ śrutvā bharatō bhrātuvatsalaḥ|
dharmātmā sahaśatr̥ghnaḥ kathaṁ śakṣyati jīvitum||19||

ikṣvāku vaṁśē dharmiṣṭhē gatē nāśamasaṁśayam|
bhaviṣyanti prajāḥ sarvāḥ śōkasantāpapīḍitāḥ||20||

tadahaṁ bhāgya rahitō lupta dharmārtha saṁgrahaḥ|
rōṣadōṣaparītātmā vyaktaṁ lōkavināśanaḥ||21||

iti cintayataḥ tasya nimittānyupapēdirē|
pūrvamapyupalabdāni sākṣāt punaracintayat||22||

athavā cāru sarvāṁgī rakṣitā tēna tējasā|
na naśiṣyati kalyāṇī nāgni ragnau pravartatē||23||

na hi dharmātmanaḥ tasya bhāryā mamita tējasaḥ|
sva cāritrābhiguptāṁ tāṁ spraṣṭumarhati pāvakaḥ||24||

nūnaṁ rāma prabhāvēna vaidēhyāḥ sukr̥tēna ca|
yanmāṁ dahanakarmā:'yaṁ nādahāt havyavāhanaḥ||25||

trayāṇāṁ bharatādīnāṁ bhrātr̥̄ṇāṁ dēvatā ca yā|
rāmasya ca manaḥ kāntā sā kathaṁ vinaśiṣyati||26||

yadvā dahanakarmā:'yaṁ sarvatra prabhuravyayaḥ|
namē dahati lāṁgūlaṁ katha māryāṁ pradakṣyati||27||

punaścācintayattatra hanumānvismitastadā|
hiraṇyanābhasya girērjalamadhyē pradarśanam||28||

tapasā satyavākyēna ananyatvācca bhartari|
api sā nirdahēdagniṁ natā magniḥ pradakṣyatē||29||

sa tathā cintayaṁ statra dēvyā dharmaparigraham|
śuśrāva hanumān vākyaṁ cāraṇānāṁ mahātmanām||30||

ahō khalu kr̥taṁ karma duṣkaraṁ hi hanūmatā|
agniṁ visr̥jatā:'bhīkṣ-ṇaṁ bhīmaṁ rākṣasavēśmani||31||

prapalāyita rakṣaḥ strībālavr̥ddhasamākulā|
janakōlāhalādhmātā krandantīvādrikandarē||32||

dagdhēyaṁ nagarī sarvā sāṭṭaprākāratōraṇā|
jānakī na ca dagdhēti vismayō:'dbhuta ēva naḥ||33||

sa nimittaiśca dr̥ṣṭārthaiḥ kāraṇaiśca mahāguṇaiḥ|
r̥ṣivākyaiśca hanumān abhavatprītimānasaḥ||34||

tataḥ kapiḥ prāpta manōrathārthaḥ
tāmakṣatāṁ rājasutāṁ viditvā|
pratyakṣataḥ tāṁ punarēva dr̥ṣṭvā
pratiprayāṇāya matiṁ cakāra||35||

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsundarakāṁḍē paṁcapaṁcāśassargaḥ ||

||ōm tat sat||
||ōm tat sat||